Declension table of ?rāmeśvarastava

Deva

MasculineSingularDualPlural
Nominativerāmeśvarastavaḥ rāmeśvarastavau rāmeśvarastavāḥ
Vocativerāmeśvarastava rāmeśvarastavau rāmeśvarastavāḥ
Accusativerāmeśvarastavam rāmeśvarastavau rāmeśvarastavān
Instrumentalrāmeśvarastavena rāmeśvarastavābhyām rāmeśvarastavaiḥ rāmeśvarastavebhiḥ
Dativerāmeśvarastavāya rāmeśvarastavābhyām rāmeśvarastavebhyaḥ
Ablativerāmeśvarastavāt rāmeśvarastavābhyām rāmeśvarastavebhyaḥ
Genitiverāmeśvarastavasya rāmeśvarastavayoḥ rāmeśvarastavānām
Locativerāmeśvarastave rāmeśvarastavayoḥ rāmeśvarastaveṣu

Compound rāmeśvarastava -

Adverb -rāmeśvarastavam -rāmeśvarastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria