Declension table of ?rāmeśvarapūjā

Deva

FeminineSingularDualPlural
Nominativerāmeśvarapūjā rāmeśvarapūje rāmeśvarapūjāḥ
Vocativerāmeśvarapūje rāmeśvarapūje rāmeśvarapūjāḥ
Accusativerāmeśvarapūjām rāmeśvarapūje rāmeśvarapūjāḥ
Instrumentalrāmeśvarapūjayā rāmeśvarapūjābhyām rāmeśvarapūjābhiḥ
Dativerāmeśvarapūjāyai rāmeśvarapūjābhyām rāmeśvarapūjābhyaḥ
Ablativerāmeśvarapūjāyāḥ rāmeśvarapūjābhyām rāmeśvarapūjābhyaḥ
Genitiverāmeśvarapūjāyāḥ rāmeśvarapūjayoḥ rāmeśvarapūjānām
Locativerāmeśvarapūjāyām rāmeśvarapūjayoḥ rāmeśvarapūjāsu

Adverb -rāmeśvarapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria