Declension table of rāmeśvara

Deva

NeuterSingularDualPlural
Nominativerāmeśvaram rāmeśvare rāmeśvarāṇi
Vocativerāmeśvara rāmeśvare rāmeśvarāṇi
Accusativerāmeśvaram rāmeśvare rāmeśvarāṇi
Instrumentalrāmeśvareṇa rāmeśvarābhyām rāmeśvaraiḥ
Dativerāmeśvarāya rāmeśvarābhyām rāmeśvarebhyaḥ
Ablativerāmeśvarāt rāmeśvarābhyām rāmeśvarebhyaḥ
Genitiverāmeśvarasya rāmeśvarayoḥ rāmeśvarāṇām
Locativerāmeśvare rāmeśvarayoḥ rāmeśvareṣu

Compound rāmeśvara -

Adverb -rāmeśvaram -rāmeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria