Declension table of rāmeśvara

Deva

MasculineSingularDualPlural
Nominativerāmeśvaraḥ rāmeśvarau rāmeśvarāḥ
Vocativerāmeśvara rāmeśvarau rāmeśvarāḥ
Accusativerāmeśvaram rāmeśvarau rāmeśvarān
Instrumentalrāmeśvareṇa rāmeśvarābhyām rāmeśvaraiḥ rāmeśvarebhiḥ
Dativerāmeśvarāya rāmeśvarābhyām rāmeśvarebhyaḥ
Ablativerāmeśvarāt rāmeśvarābhyām rāmeśvarebhyaḥ
Genitiverāmeśvarasya rāmeśvarayoḥ rāmeśvarāṇām
Locativerāmeśvare rāmeśvarayoḥ rāmeśvareṣu

Compound rāmeśvara -

Adverb -rāmeśvaram -rāmeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria