Declension table of ?rāmeśa

Deva

NeuterSingularDualPlural
Nominativerāmeśam rāmeśe rāmeśāni
Vocativerāmeśa rāmeśe rāmeśāni
Accusativerāmeśam rāmeśe rāmeśāni
Instrumentalrāmeśena rāmeśābhyām rāmeśaiḥ
Dativerāmeśāya rāmeśābhyām rāmeśebhyaḥ
Ablativerāmeśāt rāmeśābhyām rāmeśebhyaḥ
Genitiverāmeśasya rāmeśayoḥ rāmeśānām
Locativerāmeśe rāmeśayoḥ rāmeśeṣu

Compound rāmeśa -

Adverb -rāmeśam -rāmeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria