Declension table of ?rāmendra

Deva

MasculineSingularDualPlural
Nominativerāmendraḥ rāmendrau rāmendrāḥ
Vocativerāmendra rāmendrau rāmendrāḥ
Accusativerāmendram rāmendrau rāmendrān
Instrumentalrāmendreṇa rāmendrābhyām rāmendraiḥ rāmendrebhiḥ
Dativerāmendrāya rāmendrābhyām rāmendrebhyaḥ
Ablativerāmendrāt rāmendrābhyām rāmendrebhyaḥ
Genitiverāmendrasya rāmendrayoḥ rāmendrāṇām
Locativerāmendre rāmendrayoḥ rāmendreṣu

Compound rāmendra -

Adverb -rāmendram -rāmendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria