Declension table of ?rāmeṣu

Deva

MasculineSingularDualPlural
Nominativerāmeṣuḥ rāmeṣū rāmeṣavaḥ
Vocativerāmeṣo rāmeṣū rāmeṣavaḥ
Accusativerāmeṣum rāmeṣū rāmeṣūn
Instrumentalrāmeṣuṇā rāmeṣubhyām rāmeṣubhiḥ
Dativerāmeṣave rāmeṣubhyām rāmeṣubhyaḥ
Ablativerāmeṣoḥ rāmeṣubhyām rāmeṣubhyaḥ
Genitiverāmeṣoḥ rāmeṣvoḥ rāmeṣūṇām
Locativerāmeṣau rāmeṣvoḥ rāmeṣuṣu

Compound rāmeṣu -

Adverb -rāmeṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria