Declension table of ?rāmaśilāmāhātmya

Deva

NeuterSingularDualPlural
Nominativerāmaśilāmāhātmyam rāmaśilāmāhātmye rāmaśilāmāhātmyāni
Vocativerāmaśilāmāhātmya rāmaśilāmāhātmye rāmaśilāmāhātmyāni
Accusativerāmaśilāmāhātmyam rāmaśilāmāhātmye rāmaśilāmāhātmyāni
Instrumentalrāmaśilāmāhātmyena rāmaśilāmāhātmyābhyām rāmaśilāmāhātmyaiḥ
Dativerāmaśilāmāhātmyāya rāmaśilāmāhātmyābhyām rāmaśilāmāhātmyebhyaḥ
Ablativerāmaśilāmāhātmyāt rāmaśilāmāhātmyābhyām rāmaśilāmāhātmyebhyaḥ
Genitiverāmaśilāmāhātmyasya rāmaśilāmāhātmyayoḥ rāmaśilāmāhātmyānām
Locativerāmaśilāmāhātmye rāmaśilāmāhātmyayoḥ rāmaśilāmāhātmyeṣu

Compound rāmaśilāmāhātmya -

Adverb -rāmaśilāmāhātmyam -rāmaśilāmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria