Declension table of ?rāmaśītalā

Deva

FeminineSingularDualPlural
Nominativerāmaśītalā rāmaśītale rāmaśītalāḥ
Vocativerāmaśītale rāmaśītale rāmaśītalāḥ
Accusativerāmaśītalām rāmaśītale rāmaśītalāḥ
Instrumentalrāmaśītalayā rāmaśītalābhyām rāmaśītalābhiḥ
Dativerāmaśītalāyai rāmaśītalābhyām rāmaśītalābhyaḥ
Ablativerāmaśītalāyāḥ rāmaśītalābhyām rāmaśītalābhyaḥ
Genitiverāmaśītalāyāḥ rāmaśītalayoḥ rāmaśītalānām
Locativerāmaśītalāyām rāmaśītalayoḥ rāmaśītalāsu

Adverb -rāmaśītalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria