Declension table of ?rāmaśeṣa

Deva

MasculineSingularDualPlural
Nominativerāmaśeṣaḥ rāmaśeṣau rāmaśeṣāḥ
Vocativerāmaśeṣa rāmaśeṣau rāmaśeṣāḥ
Accusativerāmaśeṣam rāmaśeṣau rāmaśeṣān
Instrumentalrāmaśeṣeṇa rāmaśeṣābhyām rāmaśeṣaiḥ rāmaśeṣebhiḥ
Dativerāmaśeṣāya rāmaśeṣābhyām rāmaśeṣebhyaḥ
Ablativerāmaśeṣāt rāmaśeṣābhyām rāmaśeṣebhyaḥ
Genitiverāmaśeṣasya rāmaśeṣayoḥ rāmaśeṣāṇām
Locativerāmaśeṣe rāmaśeṣayoḥ rāmaśeṣeṣu

Compound rāmaśeṣa -

Adverb -rāmaśeṣam -rāmaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria