Declension table of ?rāmaśara

Deva

MasculineSingularDualPlural
Nominativerāmaśaraḥ rāmaśarau rāmaśarāḥ
Vocativerāmaśara rāmaśarau rāmaśarāḥ
Accusativerāmaśaram rāmaśarau rāmaśarān
Instrumentalrāmaśareṇa rāmaśarābhyām rāmaśaraiḥ rāmaśarebhiḥ
Dativerāmaśarāya rāmaśarābhyām rāmaśarebhyaḥ
Ablativerāmaśarāt rāmaśarābhyām rāmaśarebhyaḥ
Genitiverāmaśarasya rāmaśarayoḥ rāmaśarāṇām
Locativerāmaśare rāmaśarayoḥ rāmaśareṣu

Compound rāmaśara -

Adverb -rāmaśaram -rāmaśarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria