Declension table of ?rāmaśāstrin

Deva

MasculineSingularDualPlural
Nominativerāmaśāstrī rāmaśāstriṇau rāmaśāstriṇaḥ
Vocativerāmaśāstrin rāmaśāstriṇau rāmaśāstriṇaḥ
Accusativerāmaśāstriṇam rāmaśāstriṇau rāmaśāstriṇaḥ
Instrumentalrāmaśāstriṇā rāmaśāstribhyām rāmaśāstribhiḥ
Dativerāmaśāstriṇe rāmaśāstribhyām rāmaśāstribhyaḥ
Ablativerāmaśāstriṇaḥ rāmaśāstribhyām rāmaśāstribhyaḥ
Genitiverāmaśāstriṇaḥ rāmaśāstriṇoḥ rāmaśāstriṇām
Locativerāmaśāstriṇi rāmaśāstriṇoḥ rāmaśāstriṣu

Compound rāmaśāstri -

Adverb -rāmaśāstri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria