Declension table of ?rāmayantrapūjāpaddhati

Deva

FeminineSingularDualPlural
Nominativerāmayantrapūjāpaddhatiḥ rāmayantrapūjāpaddhatī rāmayantrapūjāpaddhatayaḥ
Vocativerāmayantrapūjāpaddhate rāmayantrapūjāpaddhatī rāmayantrapūjāpaddhatayaḥ
Accusativerāmayantrapūjāpaddhatim rāmayantrapūjāpaddhatī rāmayantrapūjāpaddhatīḥ
Instrumentalrāmayantrapūjāpaddhatyā rāmayantrapūjāpaddhatibhyām rāmayantrapūjāpaddhatibhiḥ
Dativerāmayantrapūjāpaddhatyai rāmayantrapūjāpaddhataye rāmayantrapūjāpaddhatibhyām rāmayantrapūjāpaddhatibhyaḥ
Ablativerāmayantrapūjāpaddhatyāḥ rāmayantrapūjāpaddhateḥ rāmayantrapūjāpaddhatibhyām rāmayantrapūjāpaddhatibhyaḥ
Genitiverāmayantrapūjāpaddhatyāḥ rāmayantrapūjāpaddhateḥ rāmayantrapūjāpaddhatyoḥ rāmayantrapūjāpaddhatīnām
Locativerāmayantrapūjāpaddhatyām rāmayantrapūjāpaddhatau rāmayantrapūjāpaddhatyoḥ rāmayantrapūjāpaddhatiṣu

Compound rāmayantrapūjāpaddhati -

Adverb -rāmayantrapūjāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria