Declension table of ?rāmavinoda

Deva

MasculineSingularDualPlural
Nominativerāmavinodaḥ rāmavinodau rāmavinodāḥ
Vocativerāmavinoda rāmavinodau rāmavinodāḥ
Accusativerāmavinodam rāmavinodau rāmavinodān
Instrumentalrāmavinodena rāmavinodābhyām rāmavinodaiḥ rāmavinodebhiḥ
Dativerāmavinodāya rāmavinodābhyām rāmavinodebhyaḥ
Ablativerāmavinodāt rāmavinodābhyām rāmavinodebhyaḥ
Genitiverāmavinodasya rāmavinodayoḥ rāmavinodānām
Locativerāmavinode rāmavinodayoḥ rāmavinodeṣu

Compound rāmavinoda -

Adverb -rāmavinodam -rāmavinodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria