Declension table of ?rāmavīṇā

Deva

FeminineSingularDualPlural
Nominativerāmavīṇā rāmavīṇe rāmavīṇāḥ
Vocativerāmavīṇe rāmavīṇe rāmavīṇāḥ
Accusativerāmavīṇām rāmavīṇe rāmavīṇāḥ
Instrumentalrāmavīṇayā rāmavīṇābhyām rāmavīṇābhiḥ
Dativerāmavīṇāyai rāmavīṇābhyām rāmavīṇābhyaḥ
Ablativerāmavīṇāyāḥ rāmavīṇābhyām rāmavīṇābhyaḥ
Genitiverāmavīṇāyāḥ rāmavīṇayoḥ rāmavīṇānām
Locativerāmavīṇāyām rāmavīṇayoḥ rāmavīṇāsu

Adverb -rāmavīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria