Declension table of ?rāmavardhana

Deva

MasculineSingularDualPlural
Nominativerāmavardhanaḥ rāmavardhanau rāmavardhanāḥ
Vocativerāmavardhana rāmavardhanau rāmavardhanāḥ
Accusativerāmavardhanam rāmavardhanau rāmavardhanān
Instrumentalrāmavardhanena rāmavardhanābhyām rāmavardhanaiḥ rāmavardhanebhiḥ
Dativerāmavardhanāya rāmavardhanābhyām rāmavardhanebhyaḥ
Ablativerāmavardhanāt rāmavardhanābhyām rāmavardhanebhyaḥ
Genitiverāmavardhanasya rāmavardhanayoḥ rāmavardhanānām
Locativerāmavardhane rāmavardhanayoḥ rāmavardhaneṣu

Compound rāmavardhana -

Adverb -rāmavardhanam -rāmavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria