Declension table of ?rāmavallabha

Deva

NeuterSingularDualPlural
Nominativerāmavallabham rāmavallabhe rāmavallabhāni
Vocativerāmavallabha rāmavallabhe rāmavallabhāni
Accusativerāmavallabham rāmavallabhe rāmavallabhāni
Instrumentalrāmavallabhena rāmavallabhābhyām rāmavallabhaiḥ
Dativerāmavallabhāya rāmavallabhābhyām rāmavallabhebhyaḥ
Ablativerāmavallabhāt rāmavallabhābhyām rāmavallabhebhyaḥ
Genitiverāmavallabhasya rāmavallabhayoḥ rāmavallabhānām
Locativerāmavallabhe rāmavallabhayoḥ rāmavallabheṣu

Compound rāmavallabha -

Adverb -rāmavallabham -rāmavallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria