Declension table of ?rāmavacana

Deva

NeuterSingularDualPlural
Nominativerāmavacanam rāmavacane rāmavacanāni
Vocativerāmavacana rāmavacane rāmavacanāni
Accusativerāmavacanam rāmavacane rāmavacanāni
Instrumentalrāmavacanena rāmavacanābhyām rāmavacanaiḥ
Dativerāmavacanāya rāmavacanābhyām rāmavacanebhyaḥ
Ablativerāmavacanāt rāmavacanābhyām rāmavacanebhyaḥ
Genitiverāmavacanasya rāmavacanayoḥ rāmavacanānām
Locativerāmavacane rāmavacanayoḥ rāmavacaneṣu

Compound rāmavacana -

Adverb -rāmavacanam -rāmavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria