Declension table of ?rāmatva

Deva

NeuterSingularDualPlural
Nominativerāmatvam rāmatve rāmatvāni
Vocativerāmatva rāmatve rāmatvāni
Accusativerāmatvam rāmatve rāmatvāni
Instrumentalrāmatvena rāmatvābhyām rāmatvaiḥ
Dativerāmatvāya rāmatvābhyām rāmatvebhyaḥ
Ablativerāmatvāt rāmatvābhyām rāmatvebhyaḥ
Genitiverāmatvasya rāmatvayoḥ rāmatvānām
Locativerāmatve rāmatvayoḥ rāmatveṣu

Compound rāmatva -

Adverb -rāmatvam -rāmatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria