Declension table of ?rāmatoṣaṇa

Deva

MasculineSingularDualPlural
Nominativerāmatoṣaṇaḥ rāmatoṣaṇau rāmatoṣaṇāḥ
Vocativerāmatoṣaṇa rāmatoṣaṇau rāmatoṣaṇāḥ
Accusativerāmatoṣaṇam rāmatoṣaṇau rāmatoṣaṇān
Instrumentalrāmatoṣaṇena rāmatoṣaṇābhyām rāmatoṣaṇaiḥ rāmatoṣaṇebhiḥ
Dativerāmatoṣaṇāya rāmatoṣaṇābhyām rāmatoṣaṇebhyaḥ
Ablativerāmatoṣaṇāt rāmatoṣaṇābhyām rāmatoṣaṇebhyaḥ
Genitiverāmatoṣaṇasya rāmatoṣaṇayoḥ rāmatoṣaṇānām
Locativerāmatoṣaṇe rāmatoṣaṇayoḥ rāmatoṣaṇeṣu

Compound rāmatoṣaṇa -

Adverb -rāmatoṣaṇam -rāmatoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria