Declension table of ?rāmatīrtha

Deva

NeuterSingularDualPlural
Nominativerāmatīrtham rāmatīrthe rāmatīrthāni
Vocativerāmatīrtha rāmatīrthe rāmatīrthāni
Accusativerāmatīrtham rāmatīrthe rāmatīrthāni
Instrumentalrāmatīrthena rāmatīrthābhyām rāmatīrthaiḥ
Dativerāmatīrthāya rāmatīrthābhyām rāmatīrthebhyaḥ
Ablativerāmatīrthāt rāmatīrthābhyām rāmatīrthebhyaḥ
Genitiverāmatīrthasya rāmatīrthayoḥ rāmatīrthānām
Locativerāmatīrthe rāmatīrthayoḥ rāmatīrtheṣu

Compound rāmatīrtha -

Adverb -rāmatīrtham -rāmatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria