Declension table of ?rāmatīrtha

Deva

MasculineSingularDualPlural
Nominativerāmatīrthaḥ rāmatīrthau rāmatīrthāḥ
Vocativerāmatīrtha rāmatīrthau rāmatīrthāḥ
Accusativerāmatīrtham rāmatīrthau rāmatīrthān
Instrumentalrāmatīrthena rāmatīrthābhyām rāmatīrthaiḥ rāmatīrthebhiḥ
Dativerāmatīrthāya rāmatīrthābhyām rāmatīrthebhyaḥ
Ablativerāmatīrthāt rāmatīrthābhyām rāmatīrthebhyaḥ
Genitiverāmatīrthasya rāmatīrthayoḥ rāmatīrthānām
Locativerāmatīrthe rāmatīrthayoḥ rāmatīrtheṣu

Compound rāmatīrtha -

Adverb -rāmatīrtham -rāmatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria