Declension table of ?rāmatattvaprakāśa

Deva

MasculineSingularDualPlural
Nominativerāmatattvaprakāśaḥ rāmatattvaprakāśau rāmatattvaprakāśāḥ
Vocativerāmatattvaprakāśa rāmatattvaprakāśau rāmatattvaprakāśāḥ
Accusativerāmatattvaprakāśam rāmatattvaprakāśau rāmatattvaprakāśān
Instrumentalrāmatattvaprakāśena rāmatattvaprakāśābhyām rāmatattvaprakāśaiḥ rāmatattvaprakāśebhiḥ
Dativerāmatattvaprakāśāya rāmatattvaprakāśābhyām rāmatattvaprakāśebhyaḥ
Ablativerāmatattvaprakāśāt rāmatattvaprakāśābhyām rāmatattvaprakāśebhyaḥ
Genitiverāmatattvaprakāśasya rāmatattvaprakāśayoḥ rāmatattvaprakāśānām
Locativerāmatattvaprakāśe rāmatattvaprakāśayoḥ rāmatattvaprakāśeṣu

Compound rāmatattvaprakāśa -

Adverb -rāmatattvaprakāśam -rāmatattvaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria