Declension table of ?rāmatattvabhāskara

Deva

MasculineSingularDualPlural
Nominativerāmatattvabhāskaraḥ rāmatattvabhāskarau rāmatattvabhāskarāḥ
Vocativerāmatattvabhāskara rāmatattvabhāskarau rāmatattvabhāskarāḥ
Accusativerāmatattvabhāskaram rāmatattvabhāskarau rāmatattvabhāskarān
Instrumentalrāmatattvabhāskareṇa rāmatattvabhāskarābhyām rāmatattvabhāskaraiḥ rāmatattvabhāskarebhiḥ
Dativerāmatattvabhāskarāya rāmatattvabhāskarābhyām rāmatattvabhāskarebhyaḥ
Ablativerāmatattvabhāskarāt rāmatattvabhāskarābhyām rāmatattvabhāskarebhyaḥ
Genitiverāmatattvabhāskarasya rāmatattvabhāskarayoḥ rāmatattvabhāskarāṇām
Locativerāmatattvabhāskare rāmatattvabhāskarayoḥ rāmatattvabhāskareṣu

Compound rāmatattvabhāskara -

Adverb -rāmatattvabhāskaram -rāmatattvabhāskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria