Declension table of ?rāmatārakamantraṭīkā

Deva

FeminineSingularDualPlural
Nominativerāmatārakamantraṭīkā rāmatārakamantraṭīke rāmatārakamantraṭīkāḥ
Vocativerāmatārakamantraṭīke rāmatārakamantraṭīke rāmatārakamantraṭīkāḥ
Accusativerāmatārakamantraṭīkām rāmatārakamantraṭīke rāmatārakamantraṭīkāḥ
Instrumentalrāmatārakamantraṭīkayā rāmatārakamantraṭīkābhyām rāmatārakamantraṭīkābhiḥ
Dativerāmatārakamantraṭīkāyai rāmatārakamantraṭīkābhyām rāmatārakamantraṭīkābhyaḥ
Ablativerāmatārakamantraṭīkāyāḥ rāmatārakamantraṭīkābhyām rāmatārakamantraṭīkābhyaḥ
Genitiverāmatārakamantraṭīkāyāḥ rāmatārakamantraṭīkayoḥ rāmatārakamantraṭīkānām
Locativerāmatārakamantraṭīkāyām rāmatārakamantraṭīkayoḥ rāmatārakamantraṭīkāsu

Adverb -rāmatārakamantraṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria