Declension table of ?rāmatāpanopaniṣad

Deva

FeminineSingularDualPlural
Nominativerāmatāpanopaniṣat rāmatāpanopaniṣadau rāmatāpanopaniṣadaḥ
Vocativerāmatāpanopaniṣat rāmatāpanopaniṣadau rāmatāpanopaniṣadaḥ
Accusativerāmatāpanopaniṣadam rāmatāpanopaniṣadau rāmatāpanopaniṣadaḥ
Instrumentalrāmatāpanopaniṣadā rāmatāpanopaniṣadbhyām rāmatāpanopaniṣadbhiḥ
Dativerāmatāpanopaniṣade rāmatāpanopaniṣadbhyām rāmatāpanopaniṣadbhyaḥ
Ablativerāmatāpanopaniṣadaḥ rāmatāpanopaniṣadbhyām rāmatāpanopaniṣadbhyaḥ
Genitiverāmatāpanopaniṣadaḥ rāmatāpanopaniṣadoḥ rāmatāpanopaniṣadām
Locativerāmatāpanopaniṣadi rāmatāpanopaniṣadoḥ rāmatāpanopaniṣatsu

Compound rāmatāpanopaniṣat -

Adverb -rāmatāpanopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria