Declension table of ?rāmasvāmin

Deva

MasculineSingularDualPlural
Nominativerāmasvāmī rāmasvāminau rāmasvāminaḥ
Vocativerāmasvāmin rāmasvāminau rāmasvāminaḥ
Accusativerāmasvāminam rāmasvāminau rāmasvāminaḥ
Instrumentalrāmasvāminā rāmasvāmibhyām rāmasvāmibhiḥ
Dativerāmasvāmine rāmasvāmibhyām rāmasvāmibhyaḥ
Ablativerāmasvāminaḥ rāmasvāmibhyām rāmasvāmibhyaḥ
Genitiverāmasvāminaḥ rāmasvāminoḥ rāmasvāminām
Locativerāmasvāmini rāmasvāminoḥ rāmasvāmiṣu

Compound rāmasvāmi -

Adverb -rāmasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria