Declension table of ?rāmasubrahmaṇya

Deva

MasculineSingularDualPlural
Nominativerāmasubrahmaṇyaḥ rāmasubrahmaṇyau rāmasubrahmaṇyāḥ
Vocativerāmasubrahmaṇya rāmasubrahmaṇyau rāmasubrahmaṇyāḥ
Accusativerāmasubrahmaṇyam rāmasubrahmaṇyau rāmasubrahmaṇyān
Instrumentalrāmasubrahmaṇyena rāmasubrahmaṇyābhyām rāmasubrahmaṇyaiḥ rāmasubrahmaṇyebhiḥ
Dativerāmasubrahmaṇyāya rāmasubrahmaṇyābhyām rāmasubrahmaṇyebhyaḥ
Ablativerāmasubrahmaṇyāt rāmasubrahmaṇyābhyām rāmasubrahmaṇyebhyaḥ
Genitiverāmasubrahmaṇyasya rāmasubrahmaṇyayoḥ rāmasubrahmaṇyānām
Locativerāmasubrahmaṇye rāmasubrahmaṇyayoḥ rāmasubrahmaṇyeṣu

Compound rāmasubrahmaṇya -

Adverb -rāmasubrahmaṇyam -rāmasubrahmaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria