Declension table of ?rāmastuti

Deva

FeminineSingularDualPlural
Nominativerāmastutiḥ rāmastutī rāmastutayaḥ
Vocativerāmastute rāmastutī rāmastutayaḥ
Accusativerāmastutim rāmastutī rāmastutīḥ
Instrumentalrāmastutyā rāmastutibhyām rāmastutibhiḥ
Dativerāmastutyai rāmastutaye rāmastutibhyām rāmastutibhyaḥ
Ablativerāmastutyāḥ rāmastuteḥ rāmastutibhyām rāmastutibhyaḥ
Genitiverāmastutyāḥ rāmastuteḥ rāmastutyoḥ rāmastutīnām
Locativerāmastutyām rāmastutau rāmastutyoḥ rāmastutiṣu

Compound rāmastuti -

Adverb -rāmastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria