Declension table of ?rāmastavarāja

Deva

MasculineSingularDualPlural
Nominativerāmastavarājaḥ rāmastavarājau rāmastavarājāḥ
Vocativerāmastavarāja rāmastavarājau rāmastavarājāḥ
Accusativerāmastavarājam rāmastavarājau rāmastavarājān
Instrumentalrāmastavarājena rāmastavarājābhyām rāmastavarājaiḥ rāmastavarājebhiḥ
Dativerāmastavarājāya rāmastavarājābhyām rāmastavarājebhyaḥ
Ablativerāmastavarājāt rāmastavarājābhyām rāmastavarājebhyaḥ
Genitiverāmastavarājasya rāmastavarājayoḥ rāmastavarājānām
Locativerāmastavarāje rāmastavarājayoḥ rāmastavarājeṣu

Compound rāmastavarāja -

Adverb -rāmastavarājam -rāmastavarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria