Declension table of ?rāmasiṃhavarman

Deva

MasculineSingularDualPlural
Nominativerāmasiṃhavarmā rāmasiṃhavarmāṇau rāmasiṃhavarmāṇaḥ
Vocativerāmasiṃhavarman rāmasiṃhavarmāṇau rāmasiṃhavarmāṇaḥ
Accusativerāmasiṃhavarmāṇam rāmasiṃhavarmāṇau rāmasiṃhavarmaṇaḥ
Instrumentalrāmasiṃhavarmaṇā rāmasiṃhavarmabhyām rāmasiṃhavarmabhiḥ
Dativerāmasiṃhavarmaṇe rāmasiṃhavarmabhyām rāmasiṃhavarmabhyaḥ
Ablativerāmasiṃhavarmaṇaḥ rāmasiṃhavarmabhyām rāmasiṃhavarmabhyaḥ
Genitiverāmasiṃhavarmaṇaḥ rāmasiṃhavarmaṇoḥ rāmasiṃhavarmaṇām
Locativerāmasiṃhavarmaṇi rāmasiṃhavarmaṇoḥ rāmasiṃhavarmasu

Compound rāmasiṃhavarma -

Adverb -rāmasiṃhavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria