Declension table of ?rāmasiṃhadeva

Deva

MasculineSingularDualPlural
Nominativerāmasiṃhadevaḥ rāmasiṃhadevau rāmasiṃhadevāḥ
Vocativerāmasiṃhadeva rāmasiṃhadevau rāmasiṃhadevāḥ
Accusativerāmasiṃhadevam rāmasiṃhadevau rāmasiṃhadevān
Instrumentalrāmasiṃhadevena rāmasiṃhadevābhyām rāmasiṃhadevaiḥ rāmasiṃhadevebhiḥ
Dativerāmasiṃhadevāya rāmasiṃhadevābhyām rāmasiṃhadevebhyaḥ
Ablativerāmasiṃhadevāt rāmasiṃhadevābhyām rāmasiṃhadevebhyaḥ
Genitiverāmasiṃhadevasya rāmasiṃhadevayoḥ rāmasiṃhadevānām
Locativerāmasiṃhadeve rāmasiṃhadevayoḥ rāmasiṃhadeveṣu

Compound rāmasiṃhadeva -

Adverb -rāmasiṃhadevam -rāmasiṃhadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria