Declension table of ?rāmasiṃha

Deva

MasculineSingularDualPlural
Nominativerāmasiṃhaḥ rāmasiṃhau rāmasiṃhāḥ
Vocativerāmasiṃha rāmasiṃhau rāmasiṃhāḥ
Accusativerāmasiṃham rāmasiṃhau rāmasiṃhān
Instrumentalrāmasiṃhena rāmasiṃhābhyām rāmasiṃhaiḥ rāmasiṃhebhiḥ
Dativerāmasiṃhāya rāmasiṃhābhyām rāmasiṃhebhyaḥ
Ablativerāmasiṃhāt rāmasiṃhābhyām rāmasiṃhebhyaḥ
Genitiverāmasiṃhasya rāmasiṃhayoḥ rāmasiṃhānām
Locativerāmasiṃhe rāmasiṃhayoḥ rāmasiṃheṣu

Compound rāmasiṃha -

Adverb -rāmasiṃham -rāmasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria