Declension table of ?rāmasevaka

Deva

MasculineSingularDualPlural
Nominativerāmasevakaḥ rāmasevakau rāmasevakāḥ
Vocativerāmasevaka rāmasevakau rāmasevakāḥ
Accusativerāmasevakam rāmasevakau rāmasevakān
Instrumentalrāmasevakena rāmasevakābhyām rāmasevakaiḥ rāmasevakebhiḥ
Dativerāmasevakāya rāmasevakābhyām rāmasevakebhyaḥ
Ablativerāmasevakāt rāmasevakābhyām rāmasevakebhyaḥ
Genitiverāmasevakasya rāmasevakayoḥ rāmasevakānām
Locativerāmasevake rāmasevakayoḥ rāmasevakeṣu

Compound rāmasevaka -

Adverb -rāmasevakam -rāmasevakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria