Declension table of ?rāmasahasranāmastotra

Deva

NeuterSingularDualPlural
Nominativerāmasahasranāmastotram rāmasahasranāmastotre rāmasahasranāmastotrāṇi
Vocativerāmasahasranāmastotra rāmasahasranāmastotre rāmasahasranāmastotrāṇi
Accusativerāmasahasranāmastotram rāmasahasranāmastotre rāmasahasranāmastotrāṇi
Instrumentalrāmasahasranāmastotreṇa rāmasahasranāmastotrābhyām rāmasahasranāmastotraiḥ
Dativerāmasahasranāmastotrāya rāmasahasranāmastotrābhyām rāmasahasranāmastotrebhyaḥ
Ablativerāmasahasranāmastotrāt rāmasahasranāmastotrābhyām rāmasahasranāmastotrebhyaḥ
Genitiverāmasahasranāmastotrasya rāmasahasranāmastotrayoḥ rāmasahasranāmastotrāṇām
Locativerāmasahasranāmastotre rāmasahasranāmastotrayoḥ rāmasahasranāmastotreṣu

Compound rāmasahasranāmastotra -

Adverb -rāmasahasranāmastotram -rāmasahasranāmastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria