Declension table of ?rāmarudra

Deva

MasculineSingularDualPlural
Nominativerāmarudraḥ rāmarudrau rāmarudrāḥ
Vocativerāmarudra rāmarudrau rāmarudrāḥ
Accusativerāmarudram rāmarudrau rāmarudrān
Instrumentalrāmarudreṇa rāmarudrābhyām rāmarudraiḥ rāmarudrebhiḥ
Dativerāmarudrāya rāmarudrābhyām rāmarudrebhyaḥ
Ablativerāmarudrāt rāmarudrābhyām rāmarudrebhyaḥ
Genitiverāmarudrasya rāmarudrayoḥ rāmarudrāṇām
Locativerāmarudre rāmarudrayoḥ rāmarudreṣu

Compound rāmarudra -

Adverb -rāmarudram -rāmarudrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria