Declension table of ?rāmarasāmṛta

Deva

NeuterSingularDualPlural
Nominativerāmarasāmṛtam rāmarasāmṛte rāmarasāmṛtāni
Vocativerāmarasāmṛta rāmarasāmṛte rāmarasāmṛtāni
Accusativerāmarasāmṛtam rāmarasāmṛte rāmarasāmṛtāni
Instrumentalrāmarasāmṛtena rāmarasāmṛtābhyām rāmarasāmṛtaiḥ
Dativerāmarasāmṛtāya rāmarasāmṛtābhyām rāmarasāmṛtebhyaḥ
Ablativerāmarasāmṛtāt rāmarasāmṛtābhyām rāmarasāmṛtebhyaḥ
Genitiverāmarasāmṛtasya rāmarasāmṛtayoḥ rāmarasāmṛtānām
Locativerāmarasāmṛte rāmarasāmṛtayoḥ rāmarasāmṛteṣu

Compound rāmarasāmṛta -

Adverb -rāmarasāmṛtam -rāmarasāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria