Declension table of ?rāmarakṣāstotramālā

Deva

FeminineSingularDualPlural
Nominativerāmarakṣāstotramālā rāmarakṣāstotramāle rāmarakṣāstotramālāḥ
Vocativerāmarakṣāstotramāle rāmarakṣāstotramāle rāmarakṣāstotramālāḥ
Accusativerāmarakṣāstotramālām rāmarakṣāstotramāle rāmarakṣāstotramālāḥ
Instrumentalrāmarakṣāstotramālayā rāmarakṣāstotramālābhyām rāmarakṣāstotramālābhiḥ
Dativerāmarakṣāstotramālāyai rāmarakṣāstotramālābhyām rāmarakṣāstotramālābhyaḥ
Ablativerāmarakṣāstotramālāyāḥ rāmarakṣāstotramālābhyām rāmarakṣāstotramālābhyaḥ
Genitiverāmarakṣāstotramālāyāḥ rāmarakṣāstotramālayoḥ rāmarakṣāstotramālānām
Locativerāmarakṣāstotramālāyām rāmarakṣāstotramālayoḥ rāmarakṣāstotramālāsu

Adverb -rāmarakṣāstotramālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria