Declension table of ?rāmarakṣā

Deva

FeminineSingularDualPlural
Nominativerāmarakṣā rāmarakṣe rāmarakṣāḥ
Vocativerāmarakṣe rāmarakṣe rāmarakṣāḥ
Accusativerāmarakṣām rāmarakṣe rāmarakṣāḥ
Instrumentalrāmarakṣayā rāmarakṣābhyām rāmarakṣābhiḥ
Dativerāmarakṣāyai rāmarakṣābhyām rāmarakṣābhyaḥ
Ablativerāmarakṣāyāḥ rāmarakṣābhyām rāmarakṣābhyaḥ
Genitiverāmarakṣāyāḥ rāmarakṣayoḥ rāmarakṣāṇām
Locativerāmarakṣāyām rāmarakṣayoḥ rāmarakṣāsu

Adverb -rāmarakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria