Declension table of ?rāmarahasyopaniṣad

Deva

FeminineSingularDualPlural
Nominativerāmarahasyopaniṣat rāmarahasyopaniṣadau rāmarahasyopaniṣadaḥ
Vocativerāmarahasyopaniṣat rāmarahasyopaniṣadau rāmarahasyopaniṣadaḥ
Accusativerāmarahasyopaniṣadam rāmarahasyopaniṣadau rāmarahasyopaniṣadaḥ
Instrumentalrāmarahasyopaniṣadā rāmarahasyopaniṣadbhyām rāmarahasyopaniṣadbhiḥ
Dativerāmarahasyopaniṣade rāmarahasyopaniṣadbhyām rāmarahasyopaniṣadbhyaḥ
Ablativerāmarahasyopaniṣadaḥ rāmarahasyopaniṣadbhyām rāmarahasyopaniṣadbhyaḥ
Genitiverāmarahasyopaniṣadaḥ rāmarahasyopaniṣadoḥ rāmarahasyopaniṣadām
Locativerāmarahasyopaniṣadi rāmarahasyopaniṣadoḥ rāmarahasyopaniṣatsu

Compound rāmarahasyopaniṣat -

Adverb -rāmarahasyopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria