Declension table of ?rāmarṣi

Deva

MasculineSingularDualPlural
Nominativerāmarṣiḥ rāmarṣī rāmarṣayaḥ
Vocativerāmarṣe rāmarṣī rāmarṣayaḥ
Accusativerāmarṣim rāmarṣī rāmarṣīn
Instrumentalrāmarṣiṇā rāmarṣibhyām rāmarṣibhiḥ
Dativerāmarṣaye rāmarṣibhyām rāmarṣibhyaḥ
Ablativerāmarṣeḥ rāmarṣibhyām rāmarṣibhyaḥ
Genitiverāmarṣeḥ rāmarṣyoḥ rāmarṣīṇām
Locativerāmarṣau rāmarṣyoḥ rāmarṣiṣu

Compound rāmarṣi -

Adverb -rāmarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria