Declension table of ?rāmapūjāvidhi

Deva

MasculineSingularDualPlural
Nominativerāmapūjāvidhiḥ rāmapūjāvidhī rāmapūjāvidhayaḥ
Vocativerāmapūjāvidhe rāmapūjāvidhī rāmapūjāvidhayaḥ
Accusativerāmapūjāvidhim rāmapūjāvidhī rāmapūjāvidhīn
Instrumentalrāmapūjāvidhinā rāmapūjāvidhibhyām rāmapūjāvidhibhiḥ
Dativerāmapūjāvidhaye rāmapūjāvidhibhyām rāmapūjāvidhibhyaḥ
Ablativerāmapūjāvidheḥ rāmapūjāvidhibhyām rāmapūjāvidhibhyaḥ
Genitiverāmapūjāvidheḥ rāmapūjāvidhyoḥ rāmapūjāvidhīnām
Locativerāmapūjāvidhau rāmapūjāvidhyoḥ rāmapūjāvidhiṣu

Compound rāmapūjāvidhi -

Adverb -rāmapūjāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria