Declension table of ?rāmapūjāstotra

Deva

NeuterSingularDualPlural
Nominativerāmapūjāstotram rāmapūjāstotre rāmapūjāstotrāṇi
Vocativerāmapūjāstotra rāmapūjāstotre rāmapūjāstotrāṇi
Accusativerāmapūjāstotram rāmapūjāstotre rāmapūjāstotrāṇi
Instrumentalrāmapūjāstotreṇa rāmapūjāstotrābhyām rāmapūjāstotraiḥ
Dativerāmapūjāstotrāya rāmapūjāstotrābhyām rāmapūjāstotrebhyaḥ
Ablativerāmapūjāstotrāt rāmapūjāstotrābhyām rāmapūjāstotrebhyaḥ
Genitiverāmapūjāstotrasya rāmapūjāstotrayoḥ rāmapūjāstotrāṇām
Locativerāmapūjāstotre rāmapūjāstotrayoḥ rāmapūjāstotreṣu

Compound rāmapūjāstotra -

Adverb -rāmapūjāstotram -rāmapūjāstotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria