Declension table of ?rāmapūjāsaraṇi

Deva

FeminineSingularDualPlural
Nominativerāmapūjāsaraṇiḥ rāmapūjāsaraṇī rāmapūjāsaraṇayaḥ
Vocativerāmapūjāsaraṇe rāmapūjāsaraṇī rāmapūjāsaraṇayaḥ
Accusativerāmapūjāsaraṇim rāmapūjāsaraṇī rāmapūjāsaraṇīḥ
Instrumentalrāmapūjāsaraṇyā rāmapūjāsaraṇibhyām rāmapūjāsaraṇibhiḥ
Dativerāmapūjāsaraṇyai rāmapūjāsaraṇaye rāmapūjāsaraṇibhyām rāmapūjāsaraṇibhyaḥ
Ablativerāmapūjāsaraṇyāḥ rāmapūjāsaraṇeḥ rāmapūjāsaraṇibhyām rāmapūjāsaraṇibhyaḥ
Genitiverāmapūjāsaraṇyāḥ rāmapūjāsaraṇeḥ rāmapūjāsaraṇyoḥ rāmapūjāsaraṇīnām
Locativerāmapūjāsaraṇyām rāmapūjāsaraṇau rāmapūjāsaraṇyoḥ rāmapūjāsaraṇiṣu

Compound rāmapūjāsaraṇi -

Adverb -rāmapūjāsaraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria