Declension table of ?rāmapūjāpaddhati

Deva

FeminineSingularDualPlural
Nominativerāmapūjāpaddhatiḥ rāmapūjāpaddhatī rāmapūjāpaddhatayaḥ
Vocativerāmapūjāpaddhate rāmapūjāpaddhatī rāmapūjāpaddhatayaḥ
Accusativerāmapūjāpaddhatim rāmapūjāpaddhatī rāmapūjāpaddhatīḥ
Instrumentalrāmapūjāpaddhatyā rāmapūjāpaddhatibhyām rāmapūjāpaddhatibhiḥ
Dativerāmapūjāpaddhatyai rāmapūjāpaddhataye rāmapūjāpaddhatibhyām rāmapūjāpaddhatibhyaḥ
Ablativerāmapūjāpaddhatyāḥ rāmapūjāpaddhateḥ rāmapūjāpaddhatibhyām rāmapūjāpaddhatibhyaḥ
Genitiverāmapūjāpaddhatyāḥ rāmapūjāpaddhateḥ rāmapūjāpaddhatyoḥ rāmapūjāpaddhatīnām
Locativerāmapūjāpaddhatyām rāmapūjāpaddhatau rāmapūjāpaddhatyoḥ rāmapūjāpaddhatiṣu

Compound rāmapūjāpaddhati -

Adverb -rāmapūjāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria