Declension table of ?rāmapūga

Deva

MasculineSingularDualPlural
Nominativerāmapūgaḥ rāmapūgau rāmapūgāḥ
Vocativerāmapūga rāmapūgau rāmapūgāḥ
Accusativerāmapūgam rāmapūgau rāmapūgān
Instrumentalrāmapūgeṇa rāmapūgābhyām rāmapūgaiḥ rāmapūgebhiḥ
Dativerāmapūgāya rāmapūgābhyām rāmapūgebhyaḥ
Ablativerāmapūgāt rāmapūgābhyām rāmapūgebhyaḥ
Genitiverāmapūgasya rāmapūgayoḥ rāmapūgāṇām
Locativerāmapūge rāmapūgayoḥ rāmapūgeṣu

Compound rāmapūga -

Adverb -rāmapūgam -rāmapūgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria