Declension table of ?rāmaprasāda

Deva

MasculineSingularDualPlural
Nominativerāmaprasādaḥ rāmaprasādau rāmaprasādāḥ
Vocativerāmaprasāda rāmaprasādau rāmaprasādāḥ
Accusativerāmaprasādam rāmaprasādau rāmaprasādān
Instrumentalrāmaprasādena rāmaprasādābhyām rāmaprasādaiḥ rāmaprasādebhiḥ
Dativerāmaprasādāya rāmaprasādābhyām rāmaprasādebhyaḥ
Ablativerāmaprasādāt rāmaprasādābhyām rāmaprasādebhyaḥ
Genitiverāmaprasādasya rāmaprasādayoḥ rāmaprasādānām
Locativerāmaprasāde rāmaprasādayoḥ rāmaprasādeṣu

Compound rāmaprasāda -

Adverb -rāmaprasādam -rāmaprasādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria