Declension table of ?rāmaprakāśa

Deva

MasculineSingularDualPlural
Nominativerāmaprakāśaḥ rāmaprakāśau rāmaprakāśāḥ
Vocativerāmaprakāśa rāmaprakāśau rāmaprakāśāḥ
Accusativerāmaprakāśam rāmaprakāśau rāmaprakāśān
Instrumentalrāmaprakāśena rāmaprakāśābhyām rāmaprakāśaiḥ rāmaprakāśebhiḥ
Dativerāmaprakāśāya rāmaprakāśābhyām rāmaprakāśebhyaḥ
Ablativerāmaprakāśāt rāmaprakāśābhyām rāmaprakāśebhyaḥ
Genitiverāmaprakāśasya rāmaprakāśayoḥ rāmaprakāśānām
Locativerāmaprakāśe rāmaprakāśayoḥ rāmaprakāśeṣu

Compound rāmaprakāśa -

Adverb -rāmaprakāśam -rāmaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria