Declension table of ?rāmapañcadaśīkalpalatikā

Deva

FeminineSingularDualPlural
Nominativerāmapañcadaśīkalpalatikā rāmapañcadaśīkalpalatike rāmapañcadaśīkalpalatikāḥ
Vocativerāmapañcadaśīkalpalatike rāmapañcadaśīkalpalatike rāmapañcadaśīkalpalatikāḥ
Accusativerāmapañcadaśīkalpalatikām rāmapañcadaśīkalpalatike rāmapañcadaśīkalpalatikāḥ
Instrumentalrāmapañcadaśīkalpalatikayā rāmapañcadaśīkalpalatikābhyām rāmapañcadaśīkalpalatikābhiḥ
Dativerāmapañcadaśīkalpalatikāyai rāmapañcadaśīkalpalatikābhyām rāmapañcadaśīkalpalatikābhyaḥ
Ablativerāmapañcadaśīkalpalatikāyāḥ rāmapañcadaśīkalpalatikābhyām rāmapañcadaśīkalpalatikābhyaḥ
Genitiverāmapañcadaśīkalpalatikāyāḥ rāmapañcadaśīkalpalatikayoḥ rāmapañcadaśīkalpalatikānām
Locativerāmapañcadaśīkalpalatikāyām rāmapañcadaśīkalpalatikayoḥ rāmapañcadaśīkalpalatikāsu

Adverb -rāmapañcadaśīkalpalatikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria