Declension table of ?rāmapañcāṅga

Deva

NeuterSingularDualPlural
Nominativerāmapañcāṅgam rāmapañcāṅge rāmapañcāṅgāni
Vocativerāmapañcāṅga rāmapañcāṅge rāmapañcāṅgāni
Accusativerāmapañcāṅgam rāmapañcāṅge rāmapañcāṅgāni
Instrumentalrāmapañcāṅgena rāmapañcāṅgābhyām rāmapañcāṅgaiḥ
Dativerāmapañcāṅgāya rāmapañcāṅgābhyām rāmapañcāṅgebhyaḥ
Ablativerāmapañcāṅgāt rāmapañcāṅgābhyām rāmapañcāṅgebhyaḥ
Genitiverāmapañcāṅgasya rāmapañcāṅgayoḥ rāmapañcāṅgānām
Locativerāmapañcāṅge rāmapañcāṅgayoḥ rāmapañcāṅgeṣu

Compound rāmapañcāṅga -

Adverb -rāmapañcāṅgam -rāmapañcāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria